Sanskrit tools

Sanskrit declension


Declension of त्रिदशश्रेष्ठा tridaśaśreṣṭhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिदशश्रेष्ठा tridaśaśreṣṭhā
त्रिदशश्रेष्ठे tridaśaśreṣṭhe
त्रिदशश्रेष्ठाः tridaśaśreṣṭhāḥ
Vocative त्रिदशश्रेष्ठे tridaśaśreṣṭhe
त्रिदशश्रेष्ठे tridaśaśreṣṭhe
त्रिदशश्रेष्ठाः tridaśaśreṣṭhāḥ
Accusative त्रिदशश्रेष्ठाम् tridaśaśreṣṭhām
त्रिदशश्रेष्ठे tridaśaśreṣṭhe
त्रिदशश्रेष्ठाः tridaśaśreṣṭhāḥ
Instrumental त्रिदशश्रेष्ठया tridaśaśreṣṭhayā
त्रिदशश्रेष्ठाभ्याम् tridaśaśreṣṭhābhyām
त्रिदशश्रेष्ठाभिः tridaśaśreṣṭhābhiḥ
Dative त्रिदशश्रेष्ठायै tridaśaśreṣṭhāyai
त्रिदशश्रेष्ठाभ्याम् tridaśaśreṣṭhābhyām
त्रिदशश्रेष्ठाभ्यः tridaśaśreṣṭhābhyaḥ
Ablative त्रिदशश्रेष्ठायाः tridaśaśreṣṭhāyāḥ
त्रिदशश्रेष्ठाभ्याम् tridaśaśreṣṭhābhyām
त्रिदशश्रेष्ठाभ्यः tridaśaśreṣṭhābhyaḥ
Genitive त्रिदशश्रेष्ठायाः tridaśaśreṣṭhāyāḥ
त्रिदशश्रेष्ठयोः tridaśaśreṣṭhayoḥ
त्रिदशश्रेष्ठानाम् tridaśaśreṣṭhānām
Locative त्रिदशश्रेष्ठायाम् tridaśaśreṣṭhāyām
त्रिदशश्रेष्ठयोः tridaśaśreṣṭhayoḥ
त्रिदशश्रेष्ठासु tridaśaśreṣṭhāsu