Sanskrit tools

Sanskrit declension


Declension of त्रिदशीभूत tridaśībhūta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिदशीभूतः tridaśībhūtaḥ
त्रिदशीभूतौ tridaśībhūtau
त्रिदशीभूताः tridaśībhūtāḥ
Vocative त्रिदशीभूत tridaśībhūta
त्रिदशीभूतौ tridaśībhūtau
त्रिदशीभूताः tridaśībhūtāḥ
Accusative त्रिदशीभूतम् tridaśībhūtam
त्रिदशीभूतौ tridaśībhūtau
त्रिदशीभूतान् tridaśībhūtān
Instrumental त्रिदशीभूतेन tridaśībhūtena
त्रिदशीभूताभ्याम् tridaśībhūtābhyām
त्रिदशीभूतैः tridaśībhūtaiḥ
Dative त्रिदशीभूताय tridaśībhūtāya
त्रिदशीभूताभ्याम् tridaśībhūtābhyām
त्रिदशीभूतेभ्यः tridaśībhūtebhyaḥ
Ablative त्रिदशीभूतात् tridaśībhūtāt
त्रिदशीभूताभ्याम् tridaśībhūtābhyām
त्रिदशीभूतेभ्यः tridaśībhūtebhyaḥ
Genitive त्रिदशीभूतस्य tridaśībhūtasya
त्रिदशीभूतयोः tridaśībhūtayoḥ
त्रिदशीभूतानाम् tridaśībhūtānām
Locative त्रिदशीभूते tridaśībhūte
त्रिदशीभूतयोः tridaśībhūtayoḥ
त्रिदशीभूतेषु tridaśībhūteṣu