| Singular | Dual | Plural |
Nominative |
त्रिदशीभूतः
tridaśībhūtaḥ
|
त्रिदशीभूतौ
tridaśībhūtau
|
त्रिदशीभूताः
tridaśībhūtāḥ
|
Vocative |
त्रिदशीभूत
tridaśībhūta
|
त्रिदशीभूतौ
tridaśībhūtau
|
त्रिदशीभूताः
tridaśībhūtāḥ
|
Accusative |
त्रिदशीभूतम्
tridaśībhūtam
|
त्रिदशीभूतौ
tridaśībhūtau
|
त्रिदशीभूतान्
tridaśībhūtān
|
Instrumental |
त्रिदशीभूतेन
tridaśībhūtena
|
त्रिदशीभूताभ्याम्
tridaśībhūtābhyām
|
त्रिदशीभूतैः
tridaśībhūtaiḥ
|
Dative |
त्रिदशीभूताय
tridaśībhūtāya
|
त्रिदशीभूताभ्याम्
tridaśībhūtābhyām
|
त्रिदशीभूतेभ्यः
tridaśībhūtebhyaḥ
|
Ablative |
त्रिदशीभूतात्
tridaśībhūtāt
|
त्रिदशीभूताभ्याम्
tridaśībhūtābhyām
|
त्रिदशीभूतेभ्यः
tridaśībhūtebhyaḥ
|
Genitive |
त्रिदशीभूतस्य
tridaśībhūtasya
|
त्रिदशीभूतयोः
tridaśībhūtayoḥ
|
त्रिदशीभूतानाम्
tridaśībhūtānām
|
Locative |
त्रिदशीभूते
tridaśībhūte
|
त्रिदशीभूतयोः
tridaśībhūtayoḥ
|
त्रिदशीभूतेषु
tridaśībhūteṣu
|