Sanskrit tools

Sanskrit declension


Declension of त्रिदिवगत tridivagata, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिदिवगतः tridivagataḥ
त्रिदिवगतौ tridivagatau
त्रिदिवगताः tridivagatāḥ
Vocative त्रिदिवगत tridivagata
त्रिदिवगतौ tridivagatau
त्रिदिवगताः tridivagatāḥ
Accusative त्रिदिवगतम् tridivagatam
त्रिदिवगतौ tridivagatau
त्रिदिवगतान् tridivagatān
Instrumental त्रिदिवगतेन tridivagatena
त्रिदिवगताभ्याम् tridivagatābhyām
त्रिदिवगतैः tridivagataiḥ
Dative त्रिदिवगताय tridivagatāya
त्रिदिवगताभ्याम् tridivagatābhyām
त्रिदिवगतेभ्यः tridivagatebhyaḥ
Ablative त्रिदिवगतात् tridivagatāt
त्रिदिवगताभ्याम् tridivagatābhyām
त्रिदिवगतेभ्यः tridivagatebhyaḥ
Genitive त्रिदिवगतस्य tridivagatasya
त्रिदिवगतयोः tridivagatayoḥ
त्रिदिवगतानाम् tridivagatānām
Locative त्रिदिवगते tridivagate
त्रिदिवगतयोः tridivagatayoḥ
त्रिदिवगतेषु tridivagateṣu