Sanskrit tools

Sanskrit declension


Declension of त्रिदिवगता tridivagatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिदिवगता tridivagatā
त्रिदिवगते tridivagate
त्रिदिवगताः tridivagatāḥ
Vocative त्रिदिवगते tridivagate
त्रिदिवगते tridivagate
त्रिदिवगताः tridivagatāḥ
Accusative त्रिदिवगताम् tridivagatām
त्रिदिवगते tridivagate
त्रिदिवगताः tridivagatāḥ
Instrumental त्रिदिवगतया tridivagatayā
त्रिदिवगताभ्याम् tridivagatābhyām
त्रिदिवगताभिः tridivagatābhiḥ
Dative त्रिदिवगतायै tridivagatāyai
त्रिदिवगताभ्याम् tridivagatābhyām
त्रिदिवगताभ्यः tridivagatābhyaḥ
Ablative त्रिदिवगतायाः tridivagatāyāḥ
त्रिदिवगताभ्याम् tridivagatābhyām
त्रिदिवगताभ्यः tridivagatābhyaḥ
Genitive त्रिदिवगतायाः tridivagatāyāḥ
त्रिदिवगतयोः tridivagatayoḥ
त्रिदिवगतानाम् tridivagatānām
Locative त्रिदिवगतायाम् tridivagatāyām
त्रिदिवगतयोः tridivagatayoḥ
त्रिदिवगतासु tridivagatāsu