Sanskrit tools

Sanskrit declension


Declension of त्रिदिवेश tridiveśa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिदिवेशः tridiveśaḥ
त्रिदिवेशौ tridiveśau
त्रिदिवेशाः tridiveśāḥ
Vocative त्रिदिवेश tridiveśa
त्रिदिवेशौ tridiveśau
त्रिदिवेशाः tridiveśāḥ
Accusative त्रिदिवेशम् tridiveśam
त्रिदिवेशौ tridiveśau
त्रिदिवेशान् tridiveśān
Instrumental त्रिदिवेशेन tridiveśena
त्रिदिवेशाभ्याम् tridiveśābhyām
त्रिदिवेशैः tridiveśaiḥ
Dative त्रिदिवेशाय tridiveśāya
त्रिदिवेशाभ्याम् tridiveśābhyām
त्रिदिवेशेभ्यः tridiveśebhyaḥ
Ablative त्रिदिवेशात् tridiveśāt
त्रिदिवेशाभ्याम् tridiveśābhyām
त्रिदिवेशेभ्यः tridiveśebhyaḥ
Genitive त्रिदिवेशस्य tridiveśasya
त्रिदिवेशयोः tridiveśayoḥ
त्रिदिवेशानाम् tridiveśānām
Locative त्रिदिवेशे tridiveśe
त्रिदिवेशयोः tridiveśayoḥ
त्रिदिवेशेषु tridiveśeṣu