Sanskrit tools

Sanskrit declension


Declension of त्रिदिवोद्भवा tridivodbhavā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिदिवोद्भवा tridivodbhavā
त्रिदिवोद्भवे tridivodbhave
त्रिदिवोद्भवाः tridivodbhavāḥ
Vocative त्रिदिवोद्भवे tridivodbhave
त्रिदिवोद्भवे tridivodbhave
त्रिदिवोद्भवाः tridivodbhavāḥ
Accusative त्रिदिवोद्भवाम् tridivodbhavām
त्रिदिवोद्भवे tridivodbhave
त्रिदिवोद्भवाः tridivodbhavāḥ
Instrumental त्रिदिवोद्भवया tridivodbhavayā
त्रिदिवोद्भवाभ्याम् tridivodbhavābhyām
त्रिदिवोद्भवाभिः tridivodbhavābhiḥ
Dative त्रिदिवोद्भवायै tridivodbhavāyai
त्रिदिवोद्भवाभ्याम् tridivodbhavābhyām
त्रिदिवोद्भवाभ्यः tridivodbhavābhyaḥ
Ablative त्रिदिवोद्भवायाः tridivodbhavāyāḥ
त्रिदिवोद्भवाभ्याम् tridivodbhavābhyām
त्रिदिवोद्भवाभ्यः tridivodbhavābhyaḥ
Genitive त्रिदिवोद्भवायाः tridivodbhavāyāḥ
त्रिदिवोद्भवयोः tridivodbhavayoḥ
त्रिदिवोद्भवानाम् tridivodbhavānām
Locative त्रिदिवोद्भवायाम् tridivodbhavāyām
त्रिदिवोद्भवयोः tridivodbhavayoḥ
त्रिदिवोद्भवासु tridivodbhavāsu