| Singular | Dual | Plural |
Nominative |
त्रिदिवोद्भवा
tridivodbhavā
|
त्रिदिवोद्भवे
tridivodbhave
|
त्रिदिवोद्भवाः
tridivodbhavāḥ
|
Vocative |
त्रिदिवोद्भवे
tridivodbhave
|
त्रिदिवोद्भवे
tridivodbhave
|
त्रिदिवोद्भवाः
tridivodbhavāḥ
|
Accusative |
त्रिदिवोद्भवाम्
tridivodbhavām
|
त्रिदिवोद्भवे
tridivodbhave
|
त्रिदिवोद्भवाः
tridivodbhavāḥ
|
Instrumental |
त्रिदिवोद्भवया
tridivodbhavayā
|
त्रिदिवोद्भवाभ्याम्
tridivodbhavābhyām
|
त्रिदिवोद्भवाभिः
tridivodbhavābhiḥ
|
Dative |
त्रिदिवोद्भवायै
tridivodbhavāyai
|
त्रिदिवोद्भवाभ्याम्
tridivodbhavābhyām
|
त्रिदिवोद्भवाभ्यः
tridivodbhavābhyaḥ
|
Ablative |
त्रिदिवोद्भवायाः
tridivodbhavāyāḥ
|
त्रिदिवोद्भवाभ्याम्
tridivodbhavābhyām
|
त्रिदिवोद्भवाभ्यः
tridivodbhavābhyaḥ
|
Genitive |
त्रिदिवोद्भवायाः
tridivodbhavāyāḥ
|
त्रिदिवोद्भवयोः
tridivodbhavayoḥ
|
त्रिदिवोद्भवानाम्
tridivodbhavānām
|
Locative |
त्रिदिवोद्भवायाम्
tridivodbhavāyām
|
त्रिदिवोद्भवयोः
tridivodbhavayoḥ
|
त्रिदिवोद्भवासु
tridivodbhavāsu
|