Sanskrit tools

Sanskrit declension


Declension of त्रिदोषशमन tridoṣaśamana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिदोषशमनम् tridoṣaśamanam
त्रिदोषशमने tridoṣaśamane
त्रिदोषशमनानि tridoṣaśamanāni
Vocative त्रिदोषशमन tridoṣaśamana
त्रिदोषशमने tridoṣaśamane
त्रिदोषशमनानि tridoṣaśamanāni
Accusative त्रिदोषशमनम् tridoṣaśamanam
त्रिदोषशमने tridoṣaśamane
त्रिदोषशमनानि tridoṣaśamanāni
Instrumental त्रिदोषशमनेन tridoṣaśamanena
त्रिदोषशमनाभ्याम् tridoṣaśamanābhyām
त्रिदोषशमनैः tridoṣaśamanaiḥ
Dative त्रिदोषशमनाय tridoṣaśamanāya
त्रिदोषशमनाभ्याम् tridoṣaśamanābhyām
त्रिदोषशमनेभ्यः tridoṣaśamanebhyaḥ
Ablative त्रिदोषशमनात् tridoṣaśamanāt
त्रिदोषशमनाभ्याम् tridoṣaśamanābhyām
त्रिदोषशमनेभ्यः tridoṣaśamanebhyaḥ
Genitive त्रिदोषशमनस्य tridoṣaśamanasya
त्रिदोषशमनयोः tridoṣaśamanayoḥ
त्रिदोषशमनानाम् tridoṣaśamanānām
Locative त्रिदोषशमने tridoṣaśamane
त्रिदोषशमनयोः tridoṣaśamanayoḥ
त्रिदोषशमनेषु tridoṣaśamaneṣu