Singular | Dual | Plural | |
Nominative |
त्रिधन्वा
tridhanvā |
त्रिधन्वानौ
tridhanvānau |
त्रिधन्वानः
tridhanvānaḥ |
Vocative |
त्रिधन्वन्
tridhanvan |
त्रिधन्वानौ
tridhanvānau |
त्रिधन्वानः
tridhanvānaḥ |
Accusative |
त्रिधन्वानम्
tridhanvānam |
त्रिधन्वानौ
tridhanvānau |
त्रिधन्वनः
tridhanvanaḥ |
Instrumental |
त्रिधन्वना
tridhanvanā |
त्रिधन्वभ्याम्
tridhanvabhyām |
त्रिधन्वभिः
tridhanvabhiḥ |
Dative |
त्रिधन्वने
tridhanvane |
त्रिधन्वभ्याम्
tridhanvabhyām |
त्रिधन्वभ्यः
tridhanvabhyaḥ |
Ablative |
त्रिधन्वनः
tridhanvanaḥ |
त्रिधन्वभ्याम्
tridhanvabhyām |
त्रिधन्वभ्यः
tridhanvabhyaḥ |
Genitive |
त्रिधन्वनः
tridhanvanaḥ |
त्रिधन्वनोः
tridhanvanoḥ |
त्रिधन्वनाम्
tridhanvanām |
Locative |
त्रिधन्वनि
tridhanvani त्रिधननि tridhanani |
त्रिधन्वनोः
tridhanvanoḥ |
त्रिधन्वसु
tridhanvasu |