| Singular | Dual | Plural |
Nominative |
त्रिधातुः
tridhātuḥ
|
त्रिधातू
tridhātū
|
त्रिधातवः
tridhātavaḥ
|
Vocative |
त्रिधातो
tridhāto
|
त्रिधातू
tridhātū
|
त्रिधातवः
tridhātavaḥ
|
Accusative |
त्रिधातुम्
tridhātum
|
त्रिधातू
tridhātū
|
त्रिधातून्
tridhātūn
|
Instrumental |
त्रिधातुना
tridhātunā
|
त्रिधातुभ्याम्
tridhātubhyām
|
त्रिधातुभिः
tridhātubhiḥ
|
Dative |
त्रिधातवे
tridhātave
|
त्रिधातुभ्याम्
tridhātubhyām
|
त्रिधातुभ्यः
tridhātubhyaḥ
|
Ablative |
त्रिधातोः
tridhātoḥ
|
त्रिधातुभ्याम्
tridhātubhyām
|
त्रिधातुभ्यः
tridhātubhyaḥ
|
Genitive |
त्रिधातोः
tridhātoḥ
|
त्रिधात्वोः
tridhātvoḥ
|
त्रिधातूनाम्
tridhātūnām
|
Locative |
त्रिधातौ
tridhātau
|
त्रिधात्वोः
tridhātvoḥ
|
त्रिधातुषु
tridhātuṣu
|