Sanskrit tools

Sanskrit declension


Declension of अक्षुण्ण akṣuṇṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अक्षुण्णम् akṣuṇṇam
अक्षुण्णे akṣuṇṇe
अक्षुण्णानि akṣuṇṇāni
Vocative अक्षुण्ण akṣuṇṇa
अक्षुण्णे akṣuṇṇe
अक्षुण्णानि akṣuṇṇāni
Accusative अक्षुण्णम् akṣuṇṇam
अक्षुण्णे akṣuṇṇe
अक्षुण्णानि akṣuṇṇāni
Instrumental अक्षुण्णेन akṣuṇṇena
अक्षुण्णाभ्याम् akṣuṇṇābhyām
अक्षुण्णैः akṣuṇṇaiḥ
Dative अक्षुण्णाय akṣuṇṇāya
अक्षुण्णाभ्याम् akṣuṇṇābhyām
अक्षुण्णेभ्यः akṣuṇṇebhyaḥ
Ablative अक्षुण्णात् akṣuṇṇāt
अक्षुण्णाभ्याम् akṣuṇṇābhyām
अक्षुण्णेभ्यः akṣuṇṇebhyaḥ
Genitive अक्षुण्णस्य akṣuṇṇasya
अक्षुण्णयोः akṣuṇṇayoḥ
अक्षुण्णानाम् akṣuṇṇānām
Locative अक्षुण्णे akṣuṇṇe
अक्षुण्णयोः akṣuṇṇayoḥ
अक्षुण्णेषु akṣuṇṇeṣu