Sanskrit tools

Sanskrit declension


Declension of अक्षुद्र akṣudra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अक्षुद्रम् akṣudram
अक्षुद्रे akṣudre
अक्षुद्राणि akṣudrāṇi
Vocative अक्षुद्र akṣudra
अक्षुद्रे akṣudre
अक्षुद्राणि akṣudrāṇi
Accusative अक्षुद्रम् akṣudram
अक्षुद्रे akṣudre
अक्षुद्राणि akṣudrāṇi
Instrumental अक्षुद्रेण akṣudreṇa
अक्षुद्राभ्याम् akṣudrābhyām
अक्षुद्रैः akṣudraiḥ
Dative अक्षुद्राय akṣudrāya
अक्षुद्राभ्याम् akṣudrābhyām
अक्षुद्रेभ्यः akṣudrebhyaḥ
Ablative अक्षुद्रात् akṣudrāt
अक्षुद्राभ्याम् akṣudrābhyām
अक्षुद्रेभ्यः akṣudrebhyaḥ
Genitive अक्षुद्रस्य akṣudrasya
अक्षुद्रयोः akṣudrayoḥ
अक्षुद्राणाम् akṣudrāṇām
Locative अक्षुद्रे akṣudre
अक्षुद्रयोः akṣudrayoḥ
अक्षुद्रेषु akṣudreṣu