Singular | Dual | Plural | |
Nominative |
अक्षुत्
akṣut |
अक्षुधौ
akṣudhau |
अक्षुधः
akṣudhaḥ |
Vocative |
अक्षुत्
akṣut |
अक्षुधौ
akṣudhau |
अक्षुधः
akṣudhaḥ |
Accusative |
अक्षुधम्
akṣudham |
अक्षुधौ
akṣudhau |
अक्षुधः
akṣudhaḥ |
Instrumental |
अक्षुधा
akṣudhā |
अक्षुद्भ्याम्
akṣudbhyām |
अक्षुद्भिः
akṣudbhiḥ |
Dative |
अक्षुधे
akṣudhe |
अक्षुद्भ्याम्
akṣudbhyām |
अक्षुद्भ्यः
akṣudbhyaḥ |
Ablative |
अक्षुधः
akṣudhaḥ |
अक्षुद्भ्याम्
akṣudbhyām |
अक्षुद्भ्यः
akṣudbhyaḥ |
Genitive |
अक्षुधः
akṣudhaḥ |
अक्षुधोः
akṣudhoḥ |
अक्षुधाम्
akṣudhām |
Locative |
अक्षुधि
akṣudhi |
अक्षुधोः
akṣudhoḥ |
अक्षुत्सु
akṣutsu |