Sanskrit tools

Sanskrit declension


Declension of अक्षुध्य akṣudhya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अक्षुध्यः akṣudhyaḥ
अक्षुध्यौ akṣudhyau
अक्षुध्याः akṣudhyāḥ
Vocative अक्षुध्य akṣudhya
अक्षुध्यौ akṣudhyau
अक्षुध्याः akṣudhyāḥ
Accusative अक्षुध्यम् akṣudhyam
अक्षुध्यौ akṣudhyau
अक्षुध्यान् akṣudhyān
Instrumental अक्षुध्येन akṣudhyena
अक्षुध्याभ्याम् akṣudhyābhyām
अक्षुध्यैः akṣudhyaiḥ
Dative अक्षुध्याय akṣudhyāya
अक्षुध्याभ्याम् akṣudhyābhyām
अक्षुध्येभ्यः akṣudhyebhyaḥ
Ablative अक्षुध्यात् akṣudhyāt
अक्षुध्याभ्याम् akṣudhyābhyām
अक्षुध्येभ्यः akṣudhyebhyaḥ
Genitive अक्षुध्यस्य akṣudhyasya
अक्षुध्ययोः akṣudhyayoḥ
अक्षुध्यानाम् akṣudhyānām
Locative अक्षुध्ये akṣudhye
अक्षुध्ययोः akṣudhyayoḥ
अक्षुध्येषु akṣudhyeṣu