| Singular | Dual | Plural |
Nominative |
अक्षुध्या
akṣudhyā
|
अक्षुध्ये
akṣudhye
|
अक्षुध्याः
akṣudhyāḥ
|
Vocative |
अक्षुध्ये
akṣudhye
|
अक्षुध्ये
akṣudhye
|
अक्षुध्याः
akṣudhyāḥ
|
Accusative |
अक्षुध्याम्
akṣudhyām
|
अक्षुध्ये
akṣudhye
|
अक्षुध्याः
akṣudhyāḥ
|
Instrumental |
अक्षुध्यया
akṣudhyayā
|
अक्षुध्याभ्याम्
akṣudhyābhyām
|
अक्षुध्याभिः
akṣudhyābhiḥ
|
Dative |
अक्षुध्यायै
akṣudhyāyai
|
अक्षुध्याभ्याम्
akṣudhyābhyām
|
अक्षुध्याभ्यः
akṣudhyābhyaḥ
|
Ablative |
अक्षुध्यायाः
akṣudhyāyāḥ
|
अक्षुध्याभ्याम्
akṣudhyābhyām
|
अक्षुध्याभ्यः
akṣudhyābhyaḥ
|
Genitive |
अक्षुध्यायाः
akṣudhyāyāḥ
|
अक्षुध्ययोः
akṣudhyayoḥ
|
अक्षुध्यानाम्
akṣudhyānām
|
Locative |
अक्षुध्यायाम्
akṣudhyāyām
|
अक्षुध्ययोः
akṣudhyayoḥ
|
अक्षुध्यासु
akṣudhyāsu
|