Sanskrit tools

Sanskrit declension


Declension of अक्षुध्या akṣudhyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अक्षुध्या akṣudhyā
अक्षुध्ये akṣudhye
अक्षुध्याः akṣudhyāḥ
Vocative अक्षुध्ये akṣudhye
अक्षुध्ये akṣudhye
अक्षुध्याः akṣudhyāḥ
Accusative अक्षुध्याम् akṣudhyām
अक्षुध्ये akṣudhye
अक्षुध्याः akṣudhyāḥ
Instrumental अक्षुध्यया akṣudhyayā
अक्षुध्याभ्याम् akṣudhyābhyām
अक्षुध्याभिः akṣudhyābhiḥ
Dative अक्षुध्यायै akṣudhyāyai
अक्षुध्याभ्याम् akṣudhyābhyām
अक्षुध्याभ्यः akṣudhyābhyaḥ
Ablative अक्षुध्यायाः akṣudhyāyāḥ
अक्षुध्याभ्याम् akṣudhyābhyām
अक्षुध्याभ्यः akṣudhyābhyaḥ
Genitive अक्षुध्यायाः akṣudhyāyāḥ
अक्षुध्ययोः akṣudhyayoḥ
अक्षुध्यानाम् akṣudhyānām
Locative अक्षुध्यायाम् akṣudhyāyām
अक्षुध्ययोः akṣudhyayoḥ
अक्षुध्यासु akṣudhyāsu