Sanskrit tools

Sanskrit declension


Declension of त्रिशीर्षा triśīrṣā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिशीर्षा triśīrṣā
त्रिशीर्षे triśīrṣe
त्रिशीर्षाः triśīrṣāḥ
Vocative त्रिशीर्षे triśīrṣe
त्रिशीर्षे triśīrṣe
त्रिशीर्षाः triśīrṣāḥ
Accusative त्रिशीर्षाम् triśīrṣām
त्रिशीर्षे triśīrṣe
त्रिशीर्षाः triśīrṣāḥ
Instrumental त्रिशीर्षया triśīrṣayā
त्रिशीर्षाभ्याम् triśīrṣābhyām
त्रिशीर्षाभिः triśīrṣābhiḥ
Dative त्रिशीर्षायै triśīrṣāyai
त्रिशीर्षाभ्याम् triśīrṣābhyām
त्रिशीर्षाभ्यः triśīrṣābhyaḥ
Ablative त्रिशीर्षायाः triśīrṣāyāḥ
त्रिशीर्षाभ्याम् triśīrṣābhyām
त्रिशीर्षाभ्यः triśīrṣābhyaḥ
Genitive त्रिशीर्षायाः triśīrṣāyāḥ
त्रिशीर्षयोः triśīrṣayoḥ
त्रिशीर्षाणाम् triśīrṣāṇām
Locative त्रिशीर्षायाम् triśīrṣāyām
त्रिशीर्षयोः triśīrṣayoḥ
त्रिशीर्षासु triśīrṣāsu