Sanskrit tools

Sanskrit declension


Declension of त्रिशीर्ष triśīrṣa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिशीर्षम् triśīrṣam
त्रिशीर्षे triśīrṣe
त्रिशीर्षाणि triśīrṣāṇi
Vocative त्रिशीर्ष triśīrṣa
त्रिशीर्षे triśīrṣe
त्रिशीर्षाणि triśīrṣāṇi
Accusative त्रिशीर्षम् triśīrṣam
त्रिशीर्षे triśīrṣe
त्रिशीर्षाणि triśīrṣāṇi
Instrumental त्रिशीर्षेण triśīrṣeṇa
त्रिशीर्षाभ्याम् triśīrṣābhyām
त्रिशीर्षैः triśīrṣaiḥ
Dative त्रिशीर्षाय triśīrṣāya
त्रिशीर्षाभ्याम् triśīrṣābhyām
त्रिशीर्षेभ्यः triśīrṣebhyaḥ
Ablative त्रिशीर्षात् triśīrṣāt
त्रिशीर्षाभ्याम् triśīrṣābhyām
त्रिशीर्षेभ्यः triśīrṣebhyaḥ
Genitive त्रिशीर्षस्य triśīrṣasya
त्रिशीर्षयोः triśīrṣayoḥ
त्रिशीर्षाणाम् triśīrṣāṇām
Locative त्रिशीर्षे triśīrṣe
त्रिशीर्षयोः triśīrṣayoḥ
त्रिशीर्षेषु triśīrṣeṣu