Sanskrit tools

Sanskrit declension


Declension of त्रिशुक्रिया triśukriyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिशुक्रिया triśukriyā
त्रिशुक्रिये triśukriye
त्रिशुक्रियाः triśukriyāḥ
Vocative त्रिशुक्रिये triśukriye
त्रिशुक्रिये triśukriye
त्रिशुक्रियाः triśukriyāḥ
Accusative त्रिशुक्रियाम् triśukriyām
त्रिशुक्रिये triśukriye
त्रिशुक्रियाः triśukriyāḥ
Instrumental त्रिशुक्रियया triśukriyayā
त्रिशुक्रियाभ्याम् triśukriyābhyām
त्रिशुक्रियाभिः triśukriyābhiḥ
Dative त्रिशुक्रियायै triśukriyāyai
त्रिशुक्रियाभ्याम् triśukriyābhyām
त्रिशुक्रियाभ्यः triśukriyābhyaḥ
Ablative त्रिशुक्रियायाः triśukriyāyāḥ
त्रिशुक्रियाभ्याम् triśukriyābhyām
त्रिशुक्रियाभ्यः triśukriyābhyaḥ
Genitive त्रिशुक्रियायाः triśukriyāyāḥ
त्रिशुक्रिययोः triśukriyayoḥ
त्रिशुक्रियाणाम् triśukriyāṇām
Locative त्रिशुक्रियायाम् triśukriyāyām
त्रिशुक्रिययोः triśukriyayoḥ
त्रिशुक्रियासु triśukriyāsu