| Singular | Dual | Plural |
Nominative |
त्रिशूलवरपाणी
triśūlavarapāṇī
|
त्रिशूलवरपाणिनौ
triśūlavarapāṇinau
|
त्रिशूलवरपाणिनः
triśūlavarapāṇinaḥ
|
Vocative |
त्रिशूलवरपाणिन्
triśūlavarapāṇin
|
त्रिशूलवरपाणिनौ
triśūlavarapāṇinau
|
त्रिशूलवरपाणिनः
triśūlavarapāṇinaḥ
|
Accusative |
त्रिशूलवरपाणिनम्
triśūlavarapāṇinam
|
त्रिशूलवरपाणिनौ
triśūlavarapāṇinau
|
त्रिशूलवरपाणिनः
triśūlavarapāṇinaḥ
|
Instrumental |
त्रिशूलवरपाणिना
triśūlavarapāṇinā
|
त्रिशूलवरपाणिभ्याम्
triśūlavarapāṇibhyām
|
त्रिशूलवरपाणिभिः
triśūlavarapāṇibhiḥ
|
Dative |
त्रिशूलवरपाणिने
triśūlavarapāṇine
|
त्रिशूलवरपाणिभ्याम्
triśūlavarapāṇibhyām
|
त्रिशूलवरपाणिभ्यः
triśūlavarapāṇibhyaḥ
|
Ablative |
त्रिशूलवरपाणिनः
triśūlavarapāṇinaḥ
|
त्रिशूलवरपाणिभ्याम्
triśūlavarapāṇibhyām
|
त्रिशूलवरपाणिभ्यः
triśūlavarapāṇibhyaḥ
|
Genitive |
त्रिशूलवरपाणिनः
triśūlavarapāṇinaḥ
|
त्रिशूलवरपाणिनोः
triśūlavarapāṇinoḥ
|
त्रिशूलवरपाणिनाम्
triśūlavarapāṇinām
|
Locative |
त्रिशूलवरपाणिनि
triśūlavarapāṇini
|
त्रिशूलवरपाणिनोः
triśūlavarapāṇinoḥ
|
त्रिशूलवरपाणिषु
triśūlavarapāṇiṣu
|