Sanskrit tools

Sanskrit declension


Declension of त्रिशृङ्ग triśṛṅga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिशृङ्गः triśṛṅgaḥ
त्रिशृङ्गौ triśṛṅgau
त्रिशृङ्गाः triśṛṅgāḥ
Vocative त्रिशृङ्ग triśṛṅga
त्रिशृङ्गौ triśṛṅgau
त्रिशृङ्गाः triśṛṅgāḥ
Accusative त्रिशृङ्गम् triśṛṅgam
त्रिशृङ्गौ triśṛṅgau
त्रिशृङ्गान् triśṛṅgān
Instrumental त्रिशृङ्गेण triśṛṅgeṇa
त्रिशृङ्गाभ्याम् triśṛṅgābhyām
त्रिशृङ्गैः triśṛṅgaiḥ
Dative त्रिशृङ्गाय triśṛṅgāya
त्रिशृङ्गाभ्याम् triśṛṅgābhyām
त्रिशृङ्गेभ्यः triśṛṅgebhyaḥ
Ablative त्रिशृङ्गात् triśṛṅgāt
त्रिशृङ्गाभ्याम् triśṛṅgābhyām
त्रिशृङ्गेभ्यः triśṛṅgebhyaḥ
Genitive त्रिशृङ्गस्य triśṛṅgasya
त्रिशृङ्गयोः triśṛṅgayoḥ
त्रिशृङ्गाणाम् triśṛṅgāṇām
Locative त्रिशृङ्गे triśṛṅge
त्रिशृङ्गयोः triśṛṅgayoḥ
त्रिशृङ्गेषु triśṛṅgeṣu