Sanskrit tools

Sanskrit declension


Declension of त्रिश्येता triśyetā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिश्येता triśyetā
त्रिश्येते triśyete
त्रिश्येताः triśyetāḥ
Vocative त्रिश्येते triśyete
त्रिश्येते triśyete
त्रिश्येताः triśyetāḥ
Accusative त्रिश्येताम् triśyetām
त्रिश्येते triśyete
त्रिश्येताः triśyetāḥ
Instrumental त्रिश्येतया triśyetayā
त्रिश्येताभ्याम् triśyetābhyām
त्रिश्येताभिः triśyetābhiḥ
Dative त्रिश्येतायै triśyetāyai
त्रिश्येताभ्याम् triśyetābhyām
त्रिश्येताभ्यः triśyetābhyaḥ
Ablative त्रिश्येतायाः triśyetāyāḥ
त्रिश्येताभ्याम् triśyetābhyām
त्रिश्येताभ्यः triśyetābhyaḥ
Genitive त्रिश्येतायाः triśyetāyāḥ
त्रिश्येतयोः triśyetayoḥ
त्रिश्येतानाम् triśyetānām
Locative त्रिश्येतायाम् triśyetāyām
त्रिश्येतयोः triśyetayoḥ
त्रिश्येतासु triśyetāsu