Sanskrit tools

Sanskrit declension


Declension of त्रिश्येत triśyeta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिश्येतम् triśyetam
त्रिश्येते triśyete
त्रिश्येतानि triśyetāni
Vocative त्रिश्येत triśyeta
त्रिश्येते triśyete
त्रिश्येतानि triśyetāni
Accusative त्रिश्येतम् triśyetam
त्रिश्येते triśyete
त्रिश्येतानि triśyetāni
Instrumental त्रिश्येतेन triśyetena
त्रिश्येताभ्याम् triśyetābhyām
त्रिश्येतैः triśyetaiḥ
Dative त्रिश्येताय triśyetāya
त्रिश्येताभ्याम् triśyetābhyām
त्रिश्येतेभ्यः triśyetebhyaḥ
Ablative त्रिश्येतात् triśyetāt
त्रिश्येताभ्याम् triśyetābhyām
त्रिश्येतेभ्यः triśyetebhyaḥ
Genitive त्रिश्येतस्य triśyetasya
त्रिश्येतयोः triśyetayoḥ
त्रिश्येतानाम् triśyetānām
Locative त्रिश्येते triśyete
त्रिश्येतयोः triśyetayoḥ
त्रिश्येतेषु triśyeteṣu