Sanskrit tools

Sanskrit declension


Declension of त्रिषंयुक्ता triṣaṁyuktā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिषंयुक्ता triṣaṁyuktā
त्रिषंयुक्ते triṣaṁyukte
त्रिषंयुक्ताः triṣaṁyuktāḥ
Vocative त्रिषंयुक्ते triṣaṁyukte
त्रिषंयुक्ते triṣaṁyukte
त्रिषंयुक्ताः triṣaṁyuktāḥ
Accusative त्रिषंयुक्ताम् triṣaṁyuktām
त्रिषंयुक्ते triṣaṁyukte
त्रिषंयुक्ताः triṣaṁyuktāḥ
Instrumental त्रिषंयुक्तया triṣaṁyuktayā
त्रिषंयुक्ताभ्याम् triṣaṁyuktābhyām
त्रिषंयुक्ताभिः triṣaṁyuktābhiḥ
Dative त्रिषंयुक्तायै triṣaṁyuktāyai
त्रिषंयुक्ताभ्याम् triṣaṁyuktābhyām
त्रिषंयुक्ताभ्यः triṣaṁyuktābhyaḥ
Ablative त्रिषंयुक्तायाः triṣaṁyuktāyāḥ
त्रिषंयुक्ताभ्याम् triṣaṁyuktābhyām
त्रिषंयुक्ताभ्यः triṣaṁyuktābhyaḥ
Genitive त्रिषंयुक्तायाः triṣaṁyuktāyāḥ
त्रिषंयुक्तयोः triṣaṁyuktayoḥ
त्रिषंयुक्तानाम् triṣaṁyuktānām
Locative त्रिषंयुक्तायाम् triṣaṁyuktāyām
त्रिषंयुक्तयोः triṣaṁyuktayoḥ
त्रिषंयुक्तासु triṣaṁyuktāsu