| Singular | Dual | Plural |
Nominative |
त्रिषंवत्सरा
triṣaṁvatsarā
|
त्रिषंवत्सरे
triṣaṁvatsare
|
त्रिषंवत्सराः
triṣaṁvatsarāḥ
|
Vocative |
त्रिषंवत्सरे
triṣaṁvatsare
|
त्रिषंवत्सरे
triṣaṁvatsare
|
त्रिषंवत्सराः
triṣaṁvatsarāḥ
|
Accusative |
त्रिषंवत्सराम्
triṣaṁvatsarām
|
त्रिषंवत्सरे
triṣaṁvatsare
|
त्रिषंवत्सराः
triṣaṁvatsarāḥ
|
Instrumental |
त्रिषंवत्सरया
triṣaṁvatsarayā
|
त्रिषंवत्सराभ्याम्
triṣaṁvatsarābhyām
|
त्रिषंवत्सराभिः
triṣaṁvatsarābhiḥ
|
Dative |
त्रिषंवत्सरायै
triṣaṁvatsarāyai
|
त्रिषंवत्सराभ्याम्
triṣaṁvatsarābhyām
|
त्रिषंवत्सराभ्यः
triṣaṁvatsarābhyaḥ
|
Ablative |
त्रिषंवत्सरायाः
triṣaṁvatsarāyāḥ
|
त्रिषंवत्सराभ्याम्
triṣaṁvatsarābhyām
|
त्रिषंवत्सराभ्यः
triṣaṁvatsarābhyaḥ
|
Genitive |
त्रिषंवत्सरायाः
triṣaṁvatsarāyāḥ
|
त्रिषंवत्सरयोः
triṣaṁvatsarayoḥ
|
त्रिषंवत्सराणाम्
triṣaṁvatsarāṇām
|
Locative |
त्रिषंवत्सरायाम्
triṣaṁvatsarāyām
|
त्रिषंवत्सरयोः
triṣaṁvatsarayoḥ
|
त्रिषंवत्सरासु
triṣaṁvatsarāsu
|