| Singular | Dual | Plural |
Nominative |
त्रिषंवत्सरम्
triṣaṁvatsaram
|
त्रिषंवत्सरे
triṣaṁvatsare
|
त्रिषंवत्सराणि
triṣaṁvatsarāṇi
|
Vocative |
त्रिषंवत्सर
triṣaṁvatsara
|
त्रिषंवत्सरे
triṣaṁvatsare
|
त्रिषंवत्सराणि
triṣaṁvatsarāṇi
|
Accusative |
त्रिषंवत्सरम्
triṣaṁvatsaram
|
त्रिषंवत्सरे
triṣaṁvatsare
|
त्रिषंवत्सराणि
triṣaṁvatsarāṇi
|
Instrumental |
त्रिषंवत्सरेण
triṣaṁvatsareṇa
|
त्रिषंवत्सराभ्याम्
triṣaṁvatsarābhyām
|
त्रिषंवत्सरैः
triṣaṁvatsaraiḥ
|
Dative |
त्रिषंवत्सराय
triṣaṁvatsarāya
|
त्रिषंवत्सराभ्याम्
triṣaṁvatsarābhyām
|
त्रिषंवत्सरेभ्यः
triṣaṁvatsarebhyaḥ
|
Ablative |
त्रिषंवत्सरात्
triṣaṁvatsarāt
|
त्रिषंवत्सराभ्याम्
triṣaṁvatsarābhyām
|
त्रिषंवत्सरेभ्यः
triṣaṁvatsarebhyaḥ
|
Genitive |
त्रिषंवत्सरस्य
triṣaṁvatsarasya
|
त्रिषंवत्सरयोः
triṣaṁvatsarayoḥ
|
त्रिषंवत्सराणाम्
triṣaṁvatsarāṇām
|
Locative |
त्रिषंवत्सरे
triṣaṁvatsare
|
त्रिषंवत्सरयोः
triṣaṁvatsarayoḥ
|
त्रिषंवत्सरेषु
triṣaṁvatsareṣu
|