Sanskrit tools

Sanskrit declension


Declension of त्रिषत्य triṣatya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिषत्यम् triṣatyam
त्रिषत्ये triṣatye
त्रिषत्यानि triṣatyāni
Vocative त्रिषत्य triṣatya
त्रिषत्ये triṣatye
त्रिषत्यानि triṣatyāni
Accusative त्रिषत्यम् triṣatyam
त्रिषत्ये triṣatye
त्रिषत्यानि triṣatyāni
Instrumental त्रिषत्येन triṣatyena
त्रिषत्याभ्याम् triṣatyābhyām
त्रिषत्यैः triṣatyaiḥ
Dative त्रिषत्याय triṣatyāya
त्रिषत्याभ्याम् triṣatyābhyām
त्रिषत्येभ्यः triṣatyebhyaḥ
Ablative त्रिषत्यात् triṣatyāt
त्रिषत्याभ्याम् triṣatyābhyām
त्रिषत्येभ्यः triṣatyebhyaḥ
Genitive त्रिषत्यस्य triṣatyasya
त्रिषत्ययोः triṣatyayoḥ
त्रिषत्यानाम् triṣatyānām
Locative त्रिषत्ये triṣatye
त्रिषत्ययोः triṣatyayoḥ
त्रिषत्येषु triṣatyeṣu