Sanskrit tools

Sanskrit declension


Declension of त्रिषधस्था triṣadhasthā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिषधस्था triṣadhasthā
त्रिषधस्थे triṣadhasthe
त्रिषधस्थाः triṣadhasthāḥ
Vocative त्रिषधस्थे triṣadhasthe
त्रिषधस्थे triṣadhasthe
त्रिषधस्थाः triṣadhasthāḥ
Accusative त्रिषधस्थाम् triṣadhasthām
त्रिषधस्थे triṣadhasthe
त्रिषधस्थाः triṣadhasthāḥ
Instrumental त्रिषधस्थया triṣadhasthayā
त्रिषधस्थाभ्याम् triṣadhasthābhyām
त्रिषधस्थाभिः triṣadhasthābhiḥ
Dative त्रिषधस्थायै triṣadhasthāyai
त्रिषधस्थाभ्याम् triṣadhasthābhyām
त्रिषधस्थाभ्यः triṣadhasthābhyaḥ
Ablative त्रिषधस्थायाः triṣadhasthāyāḥ
त्रिषधस्थाभ्याम् triṣadhasthābhyām
त्रिषधस्थाभ्यः triṣadhasthābhyaḥ
Genitive त्रिषधस्थायाः triṣadhasthāyāḥ
त्रिषधस्थयोः triṣadhasthayoḥ
त्रिषधस्थानाम् triṣadhasthānām
Locative त्रिषधस्थायाम् triṣadhasthāyām
त्रिषधस्थयोः triṣadhasthayoḥ
त्रिषधस्थासु triṣadhasthāsu