| Singular | Dual | Plural |
Nominative |
त्रिषधस्था
triṣadhasthā
|
त्रिषधस्थे
triṣadhasthe
|
त्रिषधस्थाः
triṣadhasthāḥ
|
Vocative |
त्रिषधस्थे
triṣadhasthe
|
त्रिषधस्थे
triṣadhasthe
|
त्रिषधस्थाः
triṣadhasthāḥ
|
Accusative |
त्रिषधस्थाम्
triṣadhasthām
|
त्रिषधस्थे
triṣadhasthe
|
त्रिषधस्थाः
triṣadhasthāḥ
|
Instrumental |
त्रिषधस्थया
triṣadhasthayā
|
त्रिषधस्थाभ्याम्
triṣadhasthābhyām
|
त्रिषधस्थाभिः
triṣadhasthābhiḥ
|
Dative |
त्रिषधस्थायै
triṣadhasthāyai
|
त्रिषधस्थाभ्याम्
triṣadhasthābhyām
|
त्रिषधस्थाभ्यः
triṣadhasthābhyaḥ
|
Ablative |
त्रिषधस्थायाः
triṣadhasthāyāḥ
|
त्रिषधस्थाभ्याम्
triṣadhasthābhyām
|
त्रिषधस्थाभ्यः
triṣadhasthābhyaḥ
|
Genitive |
त्रिषधस्थायाः
triṣadhasthāyāḥ
|
त्रिषधस्थयोः
triṣadhasthayoḥ
|
त्रिषधस्थानाम्
triṣadhasthānām
|
Locative |
त्रिषधस्थायाम्
triṣadhasthāyām
|
त्रिषधस्थयोः
triṣadhasthayoḥ
|
त्रिषधस्थासु
triṣadhasthāsu
|