| Singular | Dual | Plural |
Nominative |
त्रिषधस्थम्
triṣadhastham
|
त्रिषधस्थे
triṣadhasthe
|
त्रिषधस्थानि
triṣadhasthāni
|
Vocative |
त्रिषधस्थ
triṣadhastha
|
त्रिषधस्थे
triṣadhasthe
|
त्रिषधस्थानि
triṣadhasthāni
|
Accusative |
त्रिषधस्थम्
triṣadhastham
|
त्रिषधस्थे
triṣadhasthe
|
त्रिषधस्थानि
triṣadhasthāni
|
Instrumental |
त्रिषधस्थेन
triṣadhasthena
|
त्रिषधस्थाभ्याम्
triṣadhasthābhyām
|
त्रिषधस्थैः
triṣadhasthaiḥ
|
Dative |
त्रिषधस्थाय
triṣadhasthāya
|
त्रिषधस्थाभ्याम्
triṣadhasthābhyām
|
त्रिषधस्थेभ्यः
triṣadhasthebhyaḥ
|
Ablative |
त्रिषधस्थात्
triṣadhasthāt
|
त्रिषधस्थाभ्याम्
triṣadhasthābhyām
|
त्रिषधस्थेभ्यः
triṣadhasthebhyaḥ
|
Genitive |
त्रिषधस्थस्य
triṣadhasthasya
|
त्रिषधस्थयोः
triṣadhasthayoḥ
|
त्रिषधस्थानाम्
triṣadhasthānām
|
Locative |
त्रिषधस्थे
triṣadhasthe
|
त्रिषधस्थयोः
triṣadhasthayoḥ
|
त्रिषधस्थेषु
triṣadhastheṣu
|