Sanskrit tools

Sanskrit declension


Declension of त्रिषवण triṣavaṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिषवणः triṣavaṇaḥ
त्रिषवणौ triṣavaṇau
त्रिषवणाः triṣavaṇāḥ
Vocative त्रिषवण triṣavaṇa
त्रिषवणौ triṣavaṇau
त्रिषवणाः triṣavaṇāḥ
Accusative त्रिषवणम् triṣavaṇam
त्रिषवणौ triṣavaṇau
त्रिषवणान् triṣavaṇān
Instrumental त्रिषवणेन triṣavaṇena
त्रिषवणाभ्याम् triṣavaṇābhyām
त्रिषवणैः triṣavaṇaiḥ
Dative त्रिषवणाय triṣavaṇāya
त्रिषवणाभ्याम् triṣavaṇābhyām
त्रिषवणेभ्यः triṣavaṇebhyaḥ
Ablative त्रिषवणात् triṣavaṇāt
त्रिषवणाभ्याम् triṣavaṇābhyām
त्रिषवणेभ्यः triṣavaṇebhyaḥ
Genitive त्रिषवणस्य triṣavaṇasya
त्रिषवणयोः triṣavaṇayoḥ
त्रिषवणानाम् triṣavaṇānām
Locative त्रिषवणे triṣavaṇe
त्रिषवणयोः triṣavaṇayoḥ
त्रिषवणेषु triṣavaṇeṣu