| Singular | Dual | Plural |
Nominative |
त्रिषवणा
triṣavaṇā
|
त्रिषवणे
triṣavaṇe
|
त्रिषवणाः
triṣavaṇāḥ
|
Vocative |
त्रिषवणे
triṣavaṇe
|
त्रिषवणे
triṣavaṇe
|
त्रिषवणाः
triṣavaṇāḥ
|
Accusative |
त्रिषवणाम्
triṣavaṇām
|
त्रिषवणे
triṣavaṇe
|
त्रिषवणाः
triṣavaṇāḥ
|
Instrumental |
त्रिषवणया
triṣavaṇayā
|
त्रिषवणाभ्याम्
triṣavaṇābhyām
|
त्रिषवणाभिः
triṣavaṇābhiḥ
|
Dative |
त्रिषवणायै
triṣavaṇāyai
|
त्रिषवणाभ्याम्
triṣavaṇābhyām
|
त्रिषवणाभ्यः
triṣavaṇābhyaḥ
|
Ablative |
त्रिषवणायाः
triṣavaṇāyāḥ
|
त्रिषवणाभ्याम्
triṣavaṇābhyām
|
त्रिषवणाभ्यः
triṣavaṇābhyaḥ
|
Genitive |
त्रिषवणायाः
triṣavaṇāyāḥ
|
त्रिषवणयोः
triṣavaṇayoḥ
|
त्रिषवणानाम्
triṣavaṇānām
|
Locative |
त्रिषवणायाम्
triṣavaṇāyām
|
त्रिषवणयोः
triṣavaṇayoḥ
|
त्रिषवणासु
triṣavaṇāsu
|