| Singular | Dual | Plural |
Nominative |
त्रिषवणस्नायी
triṣavaṇasnāyī
|
त्रिषवणस्नायिनौ
triṣavaṇasnāyinau
|
त्रिषवणस्नायिनः
triṣavaṇasnāyinaḥ
|
Vocative |
त्रिषवणस्नायिन्
triṣavaṇasnāyin
|
त्रिषवणस्नायिनौ
triṣavaṇasnāyinau
|
त्रिषवणस्नायिनः
triṣavaṇasnāyinaḥ
|
Accusative |
त्रिषवणस्नायिनम्
triṣavaṇasnāyinam
|
त्रिषवणस्नायिनौ
triṣavaṇasnāyinau
|
त्रिषवणस्नायिनः
triṣavaṇasnāyinaḥ
|
Instrumental |
त्रिषवणस्नायिना
triṣavaṇasnāyinā
|
त्रिषवणस्नायिभ्याम्
triṣavaṇasnāyibhyām
|
त्रिषवणस्नायिभिः
triṣavaṇasnāyibhiḥ
|
Dative |
त्रिषवणस्नायिने
triṣavaṇasnāyine
|
त्रिषवणस्नायिभ्याम्
triṣavaṇasnāyibhyām
|
त्रिषवणस्नायिभ्यः
triṣavaṇasnāyibhyaḥ
|
Ablative |
त्रिषवणस्नायिनः
triṣavaṇasnāyinaḥ
|
त्रिषवणस्नायिभ्याम्
triṣavaṇasnāyibhyām
|
त्रिषवणस्नायिभ्यः
triṣavaṇasnāyibhyaḥ
|
Genitive |
त्रिषवणस्नायिनः
triṣavaṇasnāyinaḥ
|
त्रिषवणस्नायिनोः
triṣavaṇasnāyinoḥ
|
त्रिषवणस्नायिनाम्
triṣavaṇasnāyinām
|
Locative |
त्रिषवणस्नायिनि
triṣavaṇasnāyini
|
त्रिषवणस्नायिनोः
triṣavaṇasnāyinoḥ
|
त्रिषवणस्नायिषु
triṣavaṇasnāyiṣu
|