Sanskrit tools

Sanskrit declension


Declension of त्रिषष्टि triṣaṣṭi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिषष्टिः triṣaṣṭiḥ
त्रिषष्टी triṣaṣṭī
त्रिषष्टयः triṣaṣṭayaḥ
Vocative त्रिषष्टे triṣaṣṭe
त्रिषष्टी triṣaṣṭī
त्रिषष्टयः triṣaṣṭayaḥ
Accusative त्रिषष्टिम् triṣaṣṭim
त्रिषष्टी triṣaṣṭī
त्रिषष्टीः triṣaṣṭīḥ
Instrumental त्रिषष्ट्या triṣaṣṭyā
त्रिषष्टिभ्याम् triṣaṣṭibhyām
त्रिषष्टिभिः triṣaṣṭibhiḥ
Dative त्रिषष्टये triṣaṣṭaye
त्रिषष्ट्यै triṣaṣṭyai
त्रिषष्टिभ्याम् triṣaṣṭibhyām
त्रिषष्टिभ्यः triṣaṣṭibhyaḥ
Ablative त्रिषष्टेः triṣaṣṭeḥ
त्रिषष्ट्याः triṣaṣṭyāḥ
त्रिषष्टिभ्याम् triṣaṣṭibhyām
त्रिषष्टिभ्यः triṣaṣṭibhyaḥ
Genitive त्रिषष्टेः triṣaṣṭeḥ
त्रिषष्ट्याः triṣaṣṭyāḥ
त्रिषष्ट्योः triṣaṣṭyoḥ
त्रिषष्टीनाम् triṣaṣṭīnām
Locative त्रिषष्टौ triṣaṣṭau
त्रिषष्ट्याम् triṣaṣṭyām
त्रिषष्ट्योः triṣaṣṭyoḥ
त्रिषष्टिषु triṣaṣṭiṣu