Sanskrit tools

Sanskrit declension


Declension of त्रिषष्टितमा triṣaṣṭitamā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिषष्टितमा triṣaṣṭitamā
त्रिषष्टितमे triṣaṣṭitame
त्रिषष्टितमाः triṣaṣṭitamāḥ
Vocative त्रिषष्टितमे triṣaṣṭitame
त्रिषष्टितमे triṣaṣṭitame
त्रिषष्टितमाः triṣaṣṭitamāḥ
Accusative त्रिषष्टितमाम् triṣaṣṭitamām
त्रिषष्टितमे triṣaṣṭitame
त्रिषष्टितमाः triṣaṣṭitamāḥ
Instrumental त्रिषष्टितमया triṣaṣṭitamayā
त्रिषष्टितमाभ्याम् triṣaṣṭitamābhyām
त्रिषष्टितमाभिः triṣaṣṭitamābhiḥ
Dative त्रिषष्टितमायै triṣaṣṭitamāyai
त्रिषष्टितमाभ्याम् triṣaṣṭitamābhyām
त्रिषष्टितमाभ्यः triṣaṣṭitamābhyaḥ
Ablative त्रिषष्टितमायाः triṣaṣṭitamāyāḥ
त्रिषष्टितमाभ्याम् triṣaṣṭitamābhyām
त्रिषष्टितमाभ्यः triṣaṣṭitamābhyaḥ
Genitive त्रिषष्टितमायाः triṣaṣṭitamāyāḥ
त्रिषष्टितमयोः triṣaṣṭitamayoḥ
त्रिषष्टितमानाम् triṣaṣṭitamānām
Locative त्रिषष्टितमायाम् triṣaṣṭitamāyām
त्रिषष्टितमयोः triṣaṣṭitamayoḥ
त्रिषष्टितमासु triṣaṣṭitamāsu