Sanskrit tools

Sanskrit declension


Declension of त्रिषाहस्र triṣāhasra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिषाहस्रः triṣāhasraḥ
त्रिषाहस्रौ triṣāhasrau
त्रिषाहस्राः triṣāhasrāḥ
Vocative त्रिषाहस्र triṣāhasra
त्रिषाहस्रौ triṣāhasrau
त्रिषाहस्राः triṣāhasrāḥ
Accusative त्रिषाहस्रम् triṣāhasram
त्रिषाहस्रौ triṣāhasrau
त्रिषाहस्रान् triṣāhasrān
Instrumental त्रिषाहस्रेण triṣāhasreṇa
त्रिषाहस्राभ्याम् triṣāhasrābhyām
त्रिषाहस्रैः triṣāhasraiḥ
Dative त्रिषाहस्राय triṣāhasrāya
त्रिषाहस्राभ्याम् triṣāhasrābhyām
त्रिषाहस्रेभ्यः triṣāhasrebhyaḥ
Ablative त्रिषाहस्रात् triṣāhasrāt
त्रिषाहस्राभ्याम् triṣāhasrābhyām
त्रिषाहस्रेभ्यः triṣāhasrebhyaḥ
Genitive त्रिषाहस्रस्य triṣāhasrasya
त्रिषाहस्रयोः triṣāhasrayoḥ
त्रिषाहस्राणाम् triṣāhasrāṇām
Locative त्रिषाहस्रे triṣāhasre
त्रिषाहस्रयोः triṣāhasrayoḥ
त्रिषाहस्रेषु triṣāhasreṣu