Singular | Dual | Plural | |
Nominative |
त्रिष्टुप्छन्दः
triṣṭupchandaḥ |
त्रिष्टुप्छन्दसी
triṣṭupchandasī |
त्रिष्टुप्छन्दांसि
triṣṭupchandāṁsi |
Vocative |
त्रिष्टुप्छन्दः
triṣṭupchandaḥ |
त्रिष्टुप्छन्दसी
triṣṭupchandasī |
त्रिष्टुप्छन्दांसि
triṣṭupchandāṁsi |
Accusative |
त्रिष्टुप्छन्दः
triṣṭupchandaḥ |
त्रिष्टुप्छन्दसी
triṣṭupchandasī |
त्रिष्टुप्छन्दांसि
triṣṭupchandāṁsi |
Instrumental |
त्रिष्टुप्छन्दसा
triṣṭupchandasā |
त्रिष्टुप्छन्दोभ्याम्
triṣṭupchandobhyām |
त्रिष्टुप्छन्दोभिः
triṣṭupchandobhiḥ |
Dative |
त्रिष्टुप्छन्दसे
triṣṭupchandase |
त्रिष्टुप्छन्दोभ्याम्
triṣṭupchandobhyām |
त्रिष्टुप्छन्दोभ्यः
triṣṭupchandobhyaḥ |
Ablative |
त्रिष्टुप्छन्दसः
triṣṭupchandasaḥ |
त्रिष्टुप्छन्दोभ्याम्
triṣṭupchandobhyām |
त्रिष्टुप्छन्दोभ्यः
triṣṭupchandobhyaḥ |
Genitive |
त्रिष्टुप्छन्दसः
triṣṭupchandasaḥ |
त्रिष्टुप्छन्दसोः
triṣṭupchandasoḥ |
त्रिष्टुप्छन्दसाम्
triṣṭupchandasām |
Locative |
त्रिष्टुप्छन्दसि
triṣṭupchandasi |
त्रिष्टुप्छन्दसोः
triṣṭupchandasoḥ |
त्रिष्टुप्छन्दःसु
triṣṭupchandaḥsu त्रिष्टुप्छन्दस्सु triṣṭupchandassu |