Sanskrit tools

Sanskrit declension


Declension of त्रिष्ठ triṣṭha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिष्ठः triṣṭhaḥ
त्रिष्ठौ triṣṭhau
त्रिष्ठाः triṣṭhāḥ
Vocative त्रिष्ठ triṣṭha
त्रिष्ठौ triṣṭhau
त्रिष्ठाः triṣṭhāḥ
Accusative त्रिष्ठम् triṣṭham
त्रिष्ठौ triṣṭhau
त्रिष्ठान् triṣṭhān
Instrumental त्रिष्ठेन triṣṭhena
त्रिष्ठाभ्याम् triṣṭhābhyām
त्रिष्ठैः triṣṭhaiḥ
Dative त्रिष्ठाय triṣṭhāya
त्रिष्ठाभ्याम् triṣṭhābhyām
त्रिष्ठेभ्यः triṣṭhebhyaḥ
Ablative त्रिष्ठात् triṣṭhāt
त्रिष्ठाभ्याम् triṣṭhābhyām
त्रिष्ठेभ्यः triṣṭhebhyaḥ
Genitive त्रिष्ठस्य triṣṭhasya
त्रिष्ठयोः triṣṭhayoḥ
त्रिष्ठानाम् triṣṭhānām
Locative त्रिष्ठे triṣṭhe
त्रिष्ठयोः triṣṭhayoḥ
त्रिष्ठेषु triṣṭheṣu