Sanskrit tools

Sanskrit declension


Declension of त्रिष्ठा triṣṭhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिष्ठा triṣṭhā
त्रिष्ठे triṣṭhe
त्रिष्ठाः triṣṭhāḥ
Vocative त्रिष्ठे triṣṭhe
त्रिष्ठे triṣṭhe
त्रिष्ठाः triṣṭhāḥ
Accusative त्रिष्ठाम् triṣṭhām
त्रिष्ठे triṣṭhe
त्रिष्ठाः triṣṭhāḥ
Instrumental त्रिष्ठया triṣṭhayā
त्रिष्ठाभ्याम् triṣṭhābhyām
त्रिष्ठाभिः triṣṭhābhiḥ
Dative त्रिष्ठायै triṣṭhāyai
त्रिष्ठाभ्याम् triṣṭhābhyām
त्रिष्ठाभ्यः triṣṭhābhyaḥ
Ablative त्रिष्ठायाः triṣṭhāyāḥ
त्रिष्ठाभ्याम् triṣṭhābhyām
त्रिष्ठाभ्यः triṣṭhābhyaḥ
Genitive त्रिष्ठायाः triṣṭhāyāḥ
त्रिष्ठयोः triṣṭhayoḥ
त्रिष्ठानाम् triṣṭhānām
Locative त्रिष्ठायाम् triṣṭhāyām
त्रिष्ठयोः triṣṭhayoḥ
त्रिष्ठासु triṣṭhāsu