| Singular | Dual | Plural |
Nominative |
त्रिसंधिकः
trisaṁdhikaḥ
|
त्रिसंधिकौ
trisaṁdhikau
|
त्रिसंधिकाः
trisaṁdhikāḥ
|
Vocative |
त्रिसंधिक
trisaṁdhika
|
त्रिसंधिकौ
trisaṁdhikau
|
त्रिसंधिकाः
trisaṁdhikāḥ
|
Accusative |
त्रिसंधिकम्
trisaṁdhikam
|
त्रिसंधिकौ
trisaṁdhikau
|
त्रिसंधिकान्
trisaṁdhikān
|
Instrumental |
त्रिसंधिकेन
trisaṁdhikena
|
त्रिसंधिकाभ्याम्
trisaṁdhikābhyām
|
त्रिसंधिकैः
trisaṁdhikaiḥ
|
Dative |
त्रिसंधिकाय
trisaṁdhikāya
|
त्रिसंधिकाभ्याम्
trisaṁdhikābhyām
|
त्रिसंधिकेभ्यः
trisaṁdhikebhyaḥ
|
Ablative |
त्रिसंधिकात्
trisaṁdhikāt
|
त्रिसंधिकाभ्याम्
trisaṁdhikābhyām
|
त्रिसंधिकेभ्यः
trisaṁdhikebhyaḥ
|
Genitive |
त्रिसंधिकस्य
trisaṁdhikasya
|
त्रिसंधिकयोः
trisaṁdhikayoḥ
|
त्रिसंधिकानाम्
trisaṁdhikānām
|
Locative |
त्रिसंधिके
trisaṁdhike
|
त्रिसंधिकयोः
trisaṁdhikayoḥ
|
त्रिसंधिकेषु
trisaṁdhikeṣu
|