Sanskrit tools

Sanskrit declension


Declension of त्रिसप्तता trisaptatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिसप्तता trisaptatā
त्रिसप्तते trisaptate
त्रिसप्तताः trisaptatāḥ
Vocative त्रिसप्तते trisaptate
त्रिसप्तते trisaptate
त्रिसप्तताः trisaptatāḥ
Accusative त्रिसप्तताम् trisaptatām
त्रिसप्तते trisaptate
त्रिसप्तताः trisaptatāḥ
Instrumental त्रिसप्ततया trisaptatayā
त्रिसप्तताभ्याम् trisaptatābhyām
त्रिसप्तताभिः trisaptatābhiḥ
Dative त्रिसप्ततायै trisaptatāyai
त्रिसप्तताभ्याम् trisaptatābhyām
त्रिसप्तताभ्यः trisaptatābhyaḥ
Ablative त्रिसप्ततायाः trisaptatāyāḥ
त्रिसप्तताभ्याम् trisaptatābhyām
त्रिसप्तताभ्यः trisaptatābhyaḥ
Genitive त्रिसप्ततायाः trisaptatāyāḥ
त्रिसप्ततयोः trisaptatayoḥ
त्रिसप्ततानाम् trisaptatānām
Locative त्रिसप्ततायाम् trisaptatāyām
त्रिसप्ततयोः trisaptatayoḥ
त्रिसप्ततासु trisaptatāsu