Sanskrit tools

Sanskrit declension


Declension of त्रिसप्ततितमा trisaptatitamā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिसप्ततितमा trisaptatitamā
त्रिसप्ततितमे trisaptatitame
त्रिसप्ततितमाः trisaptatitamāḥ
Vocative त्रिसप्ततितमे trisaptatitame
त्रिसप्ततितमे trisaptatitame
त्रिसप्ततितमाः trisaptatitamāḥ
Accusative त्रिसप्ततितमाम् trisaptatitamām
त्रिसप्ततितमे trisaptatitame
त्रिसप्ततितमाः trisaptatitamāḥ
Instrumental त्रिसप्ततितमया trisaptatitamayā
त्रिसप्ततितमाभ्याम् trisaptatitamābhyām
त्रिसप्ततितमाभिः trisaptatitamābhiḥ
Dative त्रिसप्ततितमायै trisaptatitamāyai
त्रिसप्ततितमाभ्याम् trisaptatitamābhyām
त्रिसप्ततितमाभ्यः trisaptatitamābhyaḥ
Ablative त्रिसप्ततितमायाः trisaptatitamāyāḥ
त्रिसप्ततितमाभ्याम् trisaptatitamābhyām
त्रिसप्ततितमाभ्यः trisaptatitamābhyaḥ
Genitive त्रिसप्ततितमायाः trisaptatitamāyāḥ
त्रिसप्ततितमयोः trisaptatitamayoḥ
त्रिसप्ततितमानाम् trisaptatitamānām
Locative त्रिसप्ततितमायाम् trisaptatitamāyām
त्रिसप्ततितमयोः trisaptatitamayoḥ
त्रिसप्ततितमासु trisaptatitamāsu