Sanskrit tools

Sanskrit declension


Declension of त्रिसमृद्ध trisamṛddha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिसमृद्धः trisamṛddhaḥ
त्रिसमृद्धौ trisamṛddhau
त्रिसमृद्धाः trisamṛddhāḥ
Vocative त्रिसमृद्ध trisamṛddha
त्रिसमृद्धौ trisamṛddhau
त्रिसमृद्धाः trisamṛddhāḥ
Accusative त्रिसमृद्धम् trisamṛddham
त्रिसमृद्धौ trisamṛddhau
त्रिसमृद्धान् trisamṛddhān
Instrumental त्रिसमृद्धेन trisamṛddhena
त्रिसमृद्धाभ्याम् trisamṛddhābhyām
त्रिसमृद्धैः trisamṛddhaiḥ
Dative त्रिसमृद्धाय trisamṛddhāya
त्रिसमृद्धाभ्याम् trisamṛddhābhyām
त्रिसमृद्धेभ्यः trisamṛddhebhyaḥ
Ablative त्रिसमृद्धात् trisamṛddhāt
त्रिसमृद्धाभ्याम् trisamṛddhābhyām
त्रिसमृद्धेभ्यः trisamṛddhebhyaḥ
Genitive त्रिसमृद्धस्य trisamṛddhasya
त्रिसमृद्धयोः trisamṛddhayoḥ
त्रिसमृद्धानाम् trisamṛddhānām
Locative त्रिसमृद्धे trisamṛddhe
त्रिसमृद्धयोः trisamṛddhayoḥ
त्रिसमृद्धेषु trisamṛddheṣu