| Singular | Dual | Plural |
Nominative |
त्रिसमृद्धा
trisamṛddhā
|
त्रिसमृद्धे
trisamṛddhe
|
त्रिसमृद्धाः
trisamṛddhāḥ
|
Vocative |
त्रिसमृद्धे
trisamṛddhe
|
त्रिसमृद्धे
trisamṛddhe
|
त्रिसमृद्धाः
trisamṛddhāḥ
|
Accusative |
त्रिसमृद्धाम्
trisamṛddhām
|
त्रिसमृद्धे
trisamṛddhe
|
त्रिसमृद्धाः
trisamṛddhāḥ
|
Instrumental |
त्रिसमृद्धया
trisamṛddhayā
|
त्रिसमृद्धाभ्याम्
trisamṛddhābhyām
|
त्रिसमृद्धाभिः
trisamṛddhābhiḥ
|
Dative |
त्रिसमृद्धायै
trisamṛddhāyai
|
त्रिसमृद्धाभ्याम्
trisamṛddhābhyām
|
त्रिसमृद्धाभ्यः
trisamṛddhābhyaḥ
|
Ablative |
त्रिसमृद्धायाः
trisamṛddhāyāḥ
|
त्रिसमृद्धाभ्याम्
trisamṛddhābhyām
|
त्रिसमृद्धाभ्यः
trisamṛddhābhyaḥ
|
Genitive |
त्रिसमृद्धायाः
trisamṛddhāyāḥ
|
त्रिसमृद्धयोः
trisamṛddhayoḥ
|
त्रिसमृद्धानाम्
trisamṛddhānām
|
Locative |
त्रिसमृद्धायाम्
trisamṛddhāyām
|
त्रिसमृद्धयोः
trisamṛddhayoḥ
|
त्रिसमृद्धासु
trisamṛddhāsu
|