Sanskrit tools

Sanskrit declension


Declension of त्रिसमृद्धा trisamṛddhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिसमृद्धा trisamṛddhā
त्रिसमृद्धे trisamṛddhe
त्रिसमृद्धाः trisamṛddhāḥ
Vocative त्रिसमृद्धे trisamṛddhe
त्रिसमृद्धे trisamṛddhe
त्रिसमृद्धाः trisamṛddhāḥ
Accusative त्रिसमृद्धाम् trisamṛddhām
त्रिसमृद्धे trisamṛddhe
त्रिसमृद्धाः trisamṛddhāḥ
Instrumental त्रिसमृद्धया trisamṛddhayā
त्रिसमृद्धाभ्याम् trisamṛddhābhyām
त्रिसमृद्धाभिः trisamṛddhābhiḥ
Dative त्रिसमृद्धायै trisamṛddhāyai
त्रिसमृद्धाभ्याम् trisamṛddhābhyām
त्रिसमृद्धाभ्यः trisamṛddhābhyaḥ
Ablative त्रिसमृद्धायाः trisamṛddhāyāḥ
त्रिसमृद्धाभ्याम् trisamṛddhābhyām
त्रिसमृद्धाभ्यः trisamṛddhābhyaḥ
Genitive त्रिसमृद्धायाः trisamṛddhāyāḥ
त्रिसमृद्धयोः trisamṛddhayoḥ
त्रिसमृद्धानाम् trisamṛddhānām
Locative त्रिसमृद्धायाम् trisamṛddhāyām
त्रिसमृद्धयोः trisamṛddhayoḥ
त्रिसमृद्धासु trisamṛddhāsu