Sanskrit tools

Sanskrit declension


Declension of त्रिसांवत्सर trisāṁvatsara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिसांवत्सरः trisāṁvatsaraḥ
त्रिसांवत्सरौ trisāṁvatsarau
त्रिसांवत्सराः trisāṁvatsarāḥ
Vocative त्रिसांवत्सर trisāṁvatsara
त्रिसांवत्सरौ trisāṁvatsarau
त्रिसांवत्सराः trisāṁvatsarāḥ
Accusative त्रिसांवत्सरम् trisāṁvatsaram
त्रिसांवत्सरौ trisāṁvatsarau
त्रिसांवत्सरान् trisāṁvatsarān
Instrumental त्रिसांवत्सरेण trisāṁvatsareṇa
त्रिसांवत्सराभ्याम् trisāṁvatsarābhyām
त्रिसांवत्सरैः trisāṁvatsaraiḥ
Dative त्रिसांवत्सराय trisāṁvatsarāya
त्रिसांवत्सराभ्याम् trisāṁvatsarābhyām
त्रिसांवत्सरेभ्यः trisāṁvatsarebhyaḥ
Ablative त्रिसांवत्सरात् trisāṁvatsarāt
त्रिसांवत्सराभ्याम् trisāṁvatsarābhyām
त्रिसांवत्सरेभ्यः trisāṁvatsarebhyaḥ
Genitive त्रिसांवत्सरस्य trisāṁvatsarasya
त्रिसांवत्सरयोः trisāṁvatsarayoḥ
त्रिसांवत्सराणाम् trisāṁvatsarāṇām
Locative त्रिसांवत्सरे trisāṁvatsare
त्रिसांवत्सरयोः trisāṁvatsarayoḥ
त्रिसांवत्सरेषु trisāṁvatsareṣu