| Singular | Dual | Plural |
Nominative |
त्रिसांवत्सरम्
trisāṁvatsaram
|
त्रिसांवत्सरे
trisāṁvatsare
|
त्रिसांवत्सराणि
trisāṁvatsarāṇi
|
Vocative |
त्रिसांवत्सर
trisāṁvatsara
|
त्रिसांवत्सरे
trisāṁvatsare
|
त्रिसांवत्सराणि
trisāṁvatsarāṇi
|
Accusative |
त्रिसांवत्सरम्
trisāṁvatsaram
|
त्रिसांवत्सरे
trisāṁvatsare
|
त्रिसांवत्सराणि
trisāṁvatsarāṇi
|
Instrumental |
त्रिसांवत्सरेण
trisāṁvatsareṇa
|
त्रिसांवत्सराभ्याम्
trisāṁvatsarābhyām
|
त्रिसांवत्सरैः
trisāṁvatsaraiḥ
|
Dative |
त्रिसांवत्सराय
trisāṁvatsarāya
|
त्रिसांवत्सराभ्याम्
trisāṁvatsarābhyām
|
त्रिसांवत्सरेभ्यः
trisāṁvatsarebhyaḥ
|
Ablative |
त्रिसांवत्सरात्
trisāṁvatsarāt
|
त्रिसांवत्सराभ्याम्
trisāṁvatsarābhyām
|
त्रिसांवत्सरेभ्यः
trisāṁvatsarebhyaḥ
|
Genitive |
त्रिसांवत्सरस्य
trisāṁvatsarasya
|
त्रिसांवत्सरयोः
trisāṁvatsarayoḥ
|
त्रिसांवत्सराणाम्
trisāṁvatsarāṇām
|
Locative |
त्रिसांवत्सरे
trisāṁvatsare
|
त्रिसांवत्सरयोः
trisāṁvatsarayoḥ
|
त्रिसांवत्सरेषु
trisāṁvatsareṣu
|