Sanskrit tools

Sanskrit declension


Declension of त्रिसाधन trisādhana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिसाधनम् trisādhanam
त्रिसाधने trisādhane
त्रिसाधनानि trisādhanāni
Vocative त्रिसाधन trisādhana
त्रिसाधने trisādhane
त्रिसाधनानि trisādhanāni
Accusative त्रिसाधनम् trisādhanam
त्रिसाधने trisādhane
त्रिसाधनानि trisādhanāni
Instrumental त्रिसाधनेन trisādhanena
त्रिसाधनाभ्याम् trisādhanābhyām
त्रिसाधनैः trisādhanaiḥ
Dative त्रिसाधनाय trisādhanāya
त्रिसाधनाभ्याम् trisādhanābhyām
त्रिसाधनेभ्यः trisādhanebhyaḥ
Ablative त्रिसाधनात् trisādhanāt
त्रिसाधनाभ्याम् trisādhanābhyām
त्रिसाधनेभ्यः trisādhanebhyaḥ
Genitive त्रिसाधनस्य trisādhanasya
त्रिसाधनयोः trisādhanayoḥ
त्रिसाधनानाम् trisādhanānām
Locative त्रिसाधने trisādhane
त्रिसाधनयोः trisādhanayoḥ
त्रिसाधनेषु trisādhaneṣu