Sanskrit tools

Sanskrit declension


Declension of त्रिसाहस्रमहासाहस्र trisāhasramahāsāhasra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिसाहस्रमहासाहस्रः trisāhasramahāsāhasraḥ
त्रिसाहस्रमहासाहस्रौ trisāhasramahāsāhasrau
त्रिसाहस्रमहासाहस्राः trisāhasramahāsāhasrāḥ
Vocative त्रिसाहस्रमहासाहस्र trisāhasramahāsāhasra
त्रिसाहस्रमहासाहस्रौ trisāhasramahāsāhasrau
त्रिसाहस्रमहासाहस्राः trisāhasramahāsāhasrāḥ
Accusative त्रिसाहस्रमहासाहस्रम् trisāhasramahāsāhasram
त्रिसाहस्रमहासाहस्रौ trisāhasramahāsāhasrau
त्रिसाहस्रमहासाहस्रान् trisāhasramahāsāhasrān
Instrumental त्रिसाहस्रमहासाहस्रेण trisāhasramahāsāhasreṇa
त्रिसाहस्रमहासाहस्राभ्याम् trisāhasramahāsāhasrābhyām
त्रिसाहस्रमहासाहस्रैः trisāhasramahāsāhasraiḥ
Dative त्रिसाहस्रमहासाहस्राय trisāhasramahāsāhasrāya
त्रिसाहस्रमहासाहस्राभ्याम् trisāhasramahāsāhasrābhyām
त्रिसाहस्रमहासाहस्रेभ्यः trisāhasramahāsāhasrebhyaḥ
Ablative त्रिसाहस्रमहासाहस्रात् trisāhasramahāsāhasrāt
त्रिसाहस्रमहासाहस्राभ्याम् trisāhasramahāsāhasrābhyām
त्रिसाहस्रमहासाहस्रेभ्यः trisāhasramahāsāhasrebhyaḥ
Genitive त्रिसाहस्रमहासाहस्रस्य trisāhasramahāsāhasrasya
त्रिसाहस्रमहासाहस्रयोः trisāhasramahāsāhasrayoḥ
त्रिसाहस्रमहासाहस्राणाम् trisāhasramahāsāhasrāṇām
Locative त्रिसाहस्रमहासाहस्रे trisāhasramahāsāhasre
त्रिसाहस्रमहासाहस्रयोः trisāhasramahāsāhasrayoḥ
त्रिसाहस्रमहासाहस्रेषु trisāhasramahāsāhasreṣu