Sanskrit tools

Sanskrit declension


Declension of त्रिसाहस्रमहासाहस्रिका trisāhasramahāsāhasrikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिसाहस्रमहासाहस्रिका trisāhasramahāsāhasrikā
त्रिसाहस्रमहासाहस्रिके trisāhasramahāsāhasrike
त्रिसाहस्रमहासाहस्रिकाः trisāhasramahāsāhasrikāḥ
Vocative त्रिसाहस्रमहासाहस्रिके trisāhasramahāsāhasrike
त्रिसाहस्रमहासाहस्रिके trisāhasramahāsāhasrike
त्रिसाहस्रमहासाहस्रिकाः trisāhasramahāsāhasrikāḥ
Accusative त्रिसाहस्रमहासाहस्रिकाम् trisāhasramahāsāhasrikām
त्रिसाहस्रमहासाहस्रिके trisāhasramahāsāhasrike
त्रिसाहस्रमहासाहस्रिकाः trisāhasramahāsāhasrikāḥ
Instrumental त्रिसाहस्रमहासाहस्रिकया trisāhasramahāsāhasrikayā
त्रिसाहस्रमहासाहस्रिकाभ्याम् trisāhasramahāsāhasrikābhyām
त्रिसाहस्रमहासाहस्रिकाभिः trisāhasramahāsāhasrikābhiḥ
Dative त्रिसाहस्रमहासाहस्रिकायै trisāhasramahāsāhasrikāyai
त्रिसाहस्रमहासाहस्रिकाभ्याम् trisāhasramahāsāhasrikābhyām
त्रिसाहस्रमहासाहस्रिकाभ्यः trisāhasramahāsāhasrikābhyaḥ
Ablative त्रिसाहस्रमहासाहस्रिकायाः trisāhasramahāsāhasrikāyāḥ
त्रिसाहस्रमहासाहस्रिकाभ्याम् trisāhasramahāsāhasrikābhyām
त्रिसाहस्रमहासाहस्रिकाभ्यः trisāhasramahāsāhasrikābhyaḥ
Genitive त्रिसाहस्रमहासाहस्रिकायाः trisāhasramahāsāhasrikāyāḥ
त्रिसाहस्रमहासाहस्रिकयोः trisāhasramahāsāhasrikayoḥ
त्रिसाहस्रमहासाहस्रिकाणाम् trisāhasramahāsāhasrikāṇām
Locative त्रिसाहस्रमहासाहस्रिकायाम् trisāhasramahāsāhasrikāyām
त्रिसाहस्रमहासाहस्रिकयोः trisāhasramahāsāhasrikayoḥ
त्रिसाहस्रमहासाहस्रिकासु trisāhasramahāsāhasrikāsu