Sanskrit tools

Sanskrit declension


Declension of त्रिसाहस्रमहासाहस्रिक trisāhasramahāsāhasrika, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिसाहस्रमहासाहस्रिकम् trisāhasramahāsāhasrikam
त्रिसाहस्रमहासाहस्रिके trisāhasramahāsāhasrike
त्रिसाहस्रमहासाहस्रिकाणि trisāhasramahāsāhasrikāṇi
Vocative त्रिसाहस्रमहासाहस्रिक trisāhasramahāsāhasrika
त्रिसाहस्रमहासाहस्रिके trisāhasramahāsāhasrike
त्रिसाहस्रमहासाहस्रिकाणि trisāhasramahāsāhasrikāṇi
Accusative त्रिसाहस्रमहासाहस्रिकम् trisāhasramahāsāhasrikam
त्रिसाहस्रमहासाहस्रिके trisāhasramahāsāhasrike
त्रिसाहस्रमहासाहस्रिकाणि trisāhasramahāsāhasrikāṇi
Instrumental त्रिसाहस्रमहासाहस्रिकेण trisāhasramahāsāhasrikeṇa
त्रिसाहस्रमहासाहस्रिकाभ्याम् trisāhasramahāsāhasrikābhyām
त्रिसाहस्रमहासाहस्रिकैः trisāhasramahāsāhasrikaiḥ
Dative त्रिसाहस्रमहासाहस्रिकाय trisāhasramahāsāhasrikāya
त्रिसाहस्रमहासाहस्रिकाभ्याम् trisāhasramahāsāhasrikābhyām
त्रिसाहस्रमहासाहस्रिकेभ्यः trisāhasramahāsāhasrikebhyaḥ
Ablative त्रिसाहस्रमहासाहस्रिकात् trisāhasramahāsāhasrikāt
त्रिसाहस्रमहासाहस्रिकाभ्याम् trisāhasramahāsāhasrikābhyām
त्रिसाहस्रमहासाहस्रिकेभ्यः trisāhasramahāsāhasrikebhyaḥ
Genitive त्रिसाहस्रमहासाहस्रिकस्य trisāhasramahāsāhasrikasya
त्रिसाहस्रमहासाहस्रिकयोः trisāhasramahāsāhasrikayoḥ
त्रिसाहस्रमहासाहस्रिकाणाम् trisāhasramahāsāhasrikāṇām
Locative त्रिसाहस्रमहासाहस्रिके trisāhasramahāsāhasrike
त्रिसाहस्रमहासाहस्रिकयोः trisāhasramahāsāhasrikayoḥ
त्रिसाहस्रमहासाहस्रिकेषु trisāhasramahāsāhasrikeṣu