Sanskrit tools

Sanskrit declension


Declension of अक्षोधुक akṣodhuka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अक्षोधुकः akṣodhukaḥ
अक्षोधुकौ akṣodhukau
अक्षोधुकाः akṣodhukāḥ
Vocative अक्षोधुक akṣodhuka
अक्षोधुकौ akṣodhukau
अक्षोधुकाः akṣodhukāḥ
Accusative अक्षोधुकम् akṣodhukam
अक्षोधुकौ akṣodhukau
अक्षोधुकान् akṣodhukān
Instrumental अक्षोधुकेन akṣodhukena
अक्षोधुकाभ्याम् akṣodhukābhyām
अक्षोधुकैः akṣodhukaiḥ
Dative अक्षोधुकाय akṣodhukāya
अक्षोधुकाभ्याम् akṣodhukābhyām
अक्षोधुकेभ्यः akṣodhukebhyaḥ
Ablative अक्षोधुकात् akṣodhukāt
अक्षोधुकाभ्याम् akṣodhukābhyām
अक्षोधुकेभ्यः akṣodhukebhyaḥ
Genitive अक्षोधुकस्य akṣodhukasya
अक्षोधुकयोः akṣodhukayoḥ
अक्षोधुकानाम् akṣodhukānām
Locative अक्षोधुके akṣodhuke
अक्षोधुकयोः akṣodhukayoḥ
अक्षोधुकेषु akṣodhukeṣu