Sanskrit tools

Sanskrit declension


Declension of त्रिसौगन्ध्य trisaugandhya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिसौगन्ध्यम् trisaugandhyam
त्रिसौगन्ध्ये trisaugandhye
त्रिसौगन्ध्यानि trisaugandhyāni
Vocative त्रिसौगन्ध्य trisaugandhya
त्रिसौगन्ध्ये trisaugandhye
त्रिसौगन्ध्यानि trisaugandhyāni
Accusative त्रिसौगन्ध्यम् trisaugandhyam
त्रिसौगन्ध्ये trisaugandhye
त्रिसौगन्ध्यानि trisaugandhyāni
Instrumental त्रिसौगन्ध्येन trisaugandhyena
त्रिसौगन्ध्याभ्याम् trisaugandhyābhyām
त्रिसौगन्ध्यैः trisaugandhyaiḥ
Dative त्रिसौगन्ध्याय trisaugandhyāya
त्रिसौगन्ध्याभ्याम् trisaugandhyābhyām
त्रिसौगन्ध्येभ्यः trisaugandhyebhyaḥ
Ablative त्रिसौगन्ध्यात् trisaugandhyāt
त्रिसौगन्ध्याभ्याम् trisaugandhyābhyām
त्रिसौगन्ध्येभ्यः trisaugandhyebhyaḥ
Genitive त्रिसौगन्ध्यस्य trisaugandhyasya
त्रिसौगन्ध्ययोः trisaugandhyayoḥ
त्रिसौगन्ध्यानाम् trisaugandhyānām
Locative त्रिसौगन्ध्ये trisaugandhye
त्रिसौगन्ध्ययोः trisaugandhyayoḥ
त्रिसौगन्ध्येषु trisaugandhyeṣu