Sanskrit tools

Sanskrit declension


Declension of त्रिस्तना tristanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिस्तना tristanā
त्रिस्तने tristane
त्रिस्तनाः tristanāḥ
Vocative त्रिस्तने tristane
त्रिस्तने tristane
त्रिस्तनाः tristanāḥ
Accusative त्रिस्तनाम् tristanām
त्रिस्तने tristane
त्रिस्तनाः tristanāḥ
Instrumental त्रिस्तनया tristanayā
त्रिस्तनाभ्याम् tristanābhyām
त्रिस्तनाभिः tristanābhiḥ
Dative त्रिस्तनायै tristanāyai
त्रिस्तनाभ्याम् tristanābhyām
त्रिस्तनाभ्यः tristanābhyaḥ
Ablative त्रिस्तनायाः tristanāyāḥ
त्रिस्तनाभ्याम् tristanābhyām
त्रिस्तनाभ्यः tristanābhyaḥ
Genitive त्रिस्तनायाः tristanāyāḥ
त्रिस्तनयोः tristanayoḥ
त्रिस्तनानाम् tristanānām
Locative त्रिस्तनायाम् tristanāyām
त्रिस्तनयोः tristanayoḥ
त्रिस्तनासु tristanāsu